Declension table of ?śākāmlabhedakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śākāmlabhedakam | śākāmlabhedake | śākāmlabhedakāni |
Vocative | śākāmlabhedaka | śākāmlabhedake | śākāmlabhedakāni |
Accusative | śākāmlabhedakam | śākāmlabhedake | śākāmlabhedakāni |
Instrumental | śākāmlabhedakena | śākāmlabhedakābhyām | śākāmlabhedakaiḥ |
Dative | śākāmlabhedakāya | śākāmlabhedakābhyām | śākāmlabhedakebhyaḥ |
Ablative | śākāmlabhedakāt | śākāmlabhedakābhyām | śākāmlabhedakebhyaḥ |
Genitive | śākāmlabhedakasya | śākāmlabhedakayoḥ | śākāmlabhedakānām |
Locative | śākāmlabhedake | śākāmlabhedakayoḥ | śākāmlabhedakeṣu |