Declension table of ?śākāmlabhedaka

Deva

NeuterSingularDualPlural
Nominativeśākāmlabhedakam śākāmlabhedake śākāmlabhedakāni
Vocativeśākāmlabhedaka śākāmlabhedake śākāmlabhedakāni
Accusativeśākāmlabhedakam śākāmlabhedake śākāmlabhedakāni
Instrumentalśākāmlabhedakena śākāmlabhedakābhyām śākāmlabhedakaiḥ
Dativeśākāmlabhedakāya śākāmlabhedakābhyām śākāmlabhedakebhyaḥ
Ablativeśākāmlabhedakāt śākāmlabhedakābhyām śākāmlabhedakebhyaḥ
Genitiveśākāmlabhedakasya śākāmlabhedakayoḥ śākāmlabhedakānām
Locativeśākāmlabhedake śākāmlabhedakayoḥ śākāmlabhedakeṣu

Compound śākāmlabhedaka -

Adverb -śākāmlabhedakam -śākāmlabhedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria