Declension table of ?śādvalavat

Deva

NeuterSingularDualPlural
Nominativeśādvalavat śādvalavantī śādvalavatī śādvalavanti
Vocativeśādvalavat śādvalavantī śādvalavatī śādvalavanti
Accusativeśādvalavat śādvalavantī śādvalavatī śādvalavanti
Instrumentalśādvalavatā śādvalavadbhyām śādvalavadbhiḥ
Dativeśādvalavate śādvalavadbhyām śādvalavadbhyaḥ
Ablativeśādvalavataḥ śādvalavadbhyām śādvalavadbhyaḥ
Genitiveśādvalavataḥ śādvalavatoḥ śādvalavatām
Locativeśādvalavati śādvalavatoḥ śādvalavatsu

Adverb -śādvalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria