Declension table of ?śādvalavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śādvalavat | śādvalavantī śādvalavatī | śādvalavanti |
Vocative | śādvalavat | śādvalavantī śādvalavatī | śādvalavanti |
Accusative | śādvalavat | śādvalavantī śādvalavatī | śādvalavanti |
Instrumental | śādvalavatā | śādvalavadbhyām | śādvalavadbhiḥ |
Dative | śādvalavate | śādvalavadbhyām | śādvalavadbhyaḥ |
Ablative | śādvalavataḥ | śādvalavadbhyām | śādvalavadbhyaḥ |
Genitive | śādvalavataḥ | śādvalavatoḥ | śādvalavatām |
Locative | śādvalavati | śādvalavatoḥ | śādvalavatsu |