Declension table of ?śāṇḍilyasūtrabhāṣya

Deva

NeuterSingularDualPlural
Nominativeśāṇḍilyasūtrabhāṣyam śāṇḍilyasūtrabhāṣye śāṇḍilyasūtrabhāṣyāṇi
Vocativeśāṇḍilyasūtrabhāṣya śāṇḍilyasūtrabhāṣye śāṇḍilyasūtrabhāṣyāṇi
Accusativeśāṇḍilyasūtrabhāṣyam śāṇḍilyasūtrabhāṣye śāṇḍilyasūtrabhāṣyāṇi
Instrumentalśāṇḍilyasūtrabhāṣyeṇa śāṇḍilyasūtrabhāṣyābhyām śāṇḍilyasūtrabhāṣyaiḥ
Dativeśāṇḍilyasūtrabhāṣyāya śāṇḍilyasūtrabhāṣyābhyām śāṇḍilyasūtrabhāṣyebhyaḥ
Ablativeśāṇḍilyasūtrabhāṣyāt śāṇḍilyasūtrabhāṣyābhyām śāṇḍilyasūtrabhāṣyebhyaḥ
Genitiveśāṇḍilyasūtrabhāṣyasya śāṇḍilyasūtrabhāṣyayoḥ śāṇḍilyasūtrabhāṣyāṇām
Locativeśāṇḍilyasūtrabhāṣye śāṇḍilyasūtrabhāṣyayoḥ śāṇḍilyasūtrabhāṣyeṣu

Compound śāṇḍilyasūtrabhāṣya -

Adverb -śāṇḍilyasūtrabhāṣyam -śāṇḍilyasūtrabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria