Declension table of śāṇḍilyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāṇḍilyam | śāṇḍilye | śāṇḍilyāni |
Vocative | śāṇḍilya | śāṇḍilye | śāṇḍilyāni |
Accusative | śāṇḍilyam | śāṇḍilye | śāṇḍilyāni |
Instrumental | śāṇḍilyena | śāṇḍilyābhyām | śāṇḍilyaiḥ |
Dative | śāṇḍilyāya | śāṇḍilyābhyām | śāṇḍilyebhyaḥ |
Ablative | śāṇḍilyāt | śāṇḍilyābhyām | śāṇḍilyebhyaḥ |
Genitive | śāṇḍilyasya | śāṇḍilyayoḥ | śāṇḍilyānām |
Locative | śāṇḍilye | śāṇḍilyayoḥ | śāṇḍilyeṣu |