Declension table of ?śaṅkarabhaṭṭīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṅkarabhaṭṭīyam | śaṅkarabhaṭṭīye | śaṅkarabhaṭṭīyāni |
Vocative | śaṅkarabhaṭṭīya | śaṅkarabhaṭṭīye | śaṅkarabhaṭṭīyāni |
Accusative | śaṅkarabhaṭṭīyam | śaṅkarabhaṭṭīye | śaṅkarabhaṭṭīyāni |
Instrumental | śaṅkarabhaṭṭīyena | śaṅkarabhaṭṭīyābhyām | śaṅkarabhaṭṭīyaiḥ |
Dative | śaṅkarabhaṭṭīyāya | śaṅkarabhaṭṭīyābhyām | śaṅkarabhaṭṭīyebhyaḥ |
Ablative | śaṅkarabhaṭṭīyāt | śaṅkarabhaṭṭīyābhyām | śaṅkarabhaṭṭīyebhyaḥ |
Genitive | śaṅkarabhaṭṭīyasya | śaṅkarabhaṭṭīyayoḥ | śaṅkarabhaṭṭīyānām |
Locative | śaṅkarabhaṭṭīye | śaṅkarabhaṭṭīyayoḥ | śaṅkarabhaṭṭīyeṣu |