Declension table of ?śṛtoṣṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śṛtoṣṇam | śṛtoṣṇe | śṛtoṣṇāni |
Vocative | śṛtoṣṇa | śṛtoṣṇe | śṛtoṣṇāni |
Accusative | śṛtoṣṇam | śṛtoṣṇe | śṛtoṣṇāni |
Instrumental | śṛtoṣṇena | śṛtoṣṇābhyām | śṛtoṣṇaiḥ |
Dative | śṛtoṣṇāya | śṛtoṣṇābhyām | śṛtoṣṇebhyaḥ |
Ablative | śṛtoṣṇāt | śṛtoṣṇābhyām | śṛtoṣṇebhyaḥ |
Genitive | śṛtoṣṇasya | śṛtoṣṇayoḥ | śṛtoṣṇānām |
Locative | śṛtoṣṇe | śṛtoṣṇayoḥ | śṛtoṣṇeṣu |