Declension table of śṛṅgaverapura

Deva

NeuterSingularDualPlural
Nominativeśṛṅgaverapuram śṛṅgaverapure śṛṅgaverapurāṇi
Vocativeśṛṅgaverapura śṛṅgaverapure śṛṅgaverapurāṇi
Accusativeśṛṅgaverapuram śṛṅgaverapure śṛṅgaverapurāṇi
Instrumentalśṛṅgaverapureṇa śṛṅgaverapurābhyām śṛṅgaverapuraiḥ
Dativeśṛṅgaverapurāya śṛṅgaverapurābhyām śṛṅgaverapurebhyaḥ
Ablativeśṛṅgaverapurāt śṛṅgaverapurābhyām śṛṅgaverapurebhyaḥ
Genitiveśṛṅgaverapurasya śṛṅgaverapurayoḥ śṛṅgaverapurāṇām
Locativeśṛṅgaverapure śṛṅgaverapurayoḥ śṛṅgaverapureṣu

Compound śṛṅgaverapura -

Adverb -śṛṅgaverapuram -śṛṅgaverapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria