Declension table of ?śṛṅgāraveṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śṛṅgāraveṣam | śṛṅgāraveṣe | śṛṅgāraveṣāṇi |
Vocative | śṛṅgāraveṣa | śṛṅgāraveṣe | śṛṅgāraveṣāṇi |
Accusative | śṛṅgāraveṣam | śṛṅgāraveṣe | śṛṅgāraveṣāṇi |
Instrumental | śṛṅgāraveṣeṇa | śṛṅgāraveṣābhyām | śṛṅgāraveṣaiḥ |
Dative | śṛṅgāraveṣāya | śṛṅgāraveṣābhyām | śṛṅgāraveṣebhyaḥ |
Ablative | śṛṅgāraveṣāt | śṛṅgāraveṣābhyām | śṛṅgāraveṣebhyaḥ |
Genitive | śṛṅgāraveṣasya | śṛṅgāraveṣayoḥ | śṛṅgāraveṣāṇām |
Locative | śṛṅgāraveṣe | śṛṅgāraveṣayoḥ | śṛṅgāraveṣeṣu |