Declension table of ?śṛṅgārarasāṣṭakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śṛṅgārarasāṣṭakam | śṛṅgārarasāṣṭake | śṛṅgārarasāṣṭakāni |
Vocative | śṛṅgārarasāṣṭaka | śṛṅgārarasāṣṭake | śṛṅgārarasāṣṭakāni |
Accusative | śṛṅgārarasāṣṭakam | śṛṅgārarasāṣṭake | śṛṅgārarasāṣṭakāni |
Instrumental | śṛṅgārarasāṣṭakena | śṛṅgārarasāṣṭakābhyām | śṛṅgārarasāṣṭakaiḥ |
Dative | śṛṅgārarasāṣṭakāya | śṛṅgārarasāṣṭakābhyām | śṛṅgārarasāṣṭakebhyaḥ |
Ablative | śṛṅgārarasāṣṭakāt | śṛṅgārarasāṣṭakābhyām | śṛṅgārarasāṣṭakebhyaḥ |
Genitive | śṛṅgārarasāṣṭakasya | śṛṅgārarasāṣṭakayoḥ | śṛṅgārarasāṣṭakānām |
Locative | śṛṅgārarasāṣṭake | śṛṅgārarasāṣṭakayoḥ | śṛṅgārarasāṣṭakeṣu |