Declension table of ?śṛṅgārajīvanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śṛṅgārajīvanam | śṛṅgārajīvane | śṛṅgārajīvanāni |
Vocative | śṛṅgārajīvana | śṛṅgārajīvane | śṛṅgārajīvanāni |
Accusative | śṛṅgārajīvanam | śṛṅgārajīvane | śṛṅgārajīvanāni |
Instrumental | śṛṅgārajīvanena | śṛṅgārajīvanābhyām | śṛṅgārajīvanaiḥ |
Dative | śṛṅgārajīvanāya | śṛṅgārajīvanābhyām | śṛṅgārajīvanebhyaḥ |
Ablative | śṛṅgārajīvanāt | śṛṅgārajīvanābhyām | śṛṅgārajīvanebhyaḥ |
Genitive | śṛṅgārajīvanasya | śṛṅgārajīvanayoḥ | śṛṅgārajīvanānām |
Locative | śṛṅgārajīvane | śṛṅgārajīvanayoḥ | śṛṅgārajīvaneṣu |