Declension table of ?śṛṅgārabhūṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śṛṅgārabhūṣaṇam | śṛṅgārabhūṣaṇe | śṛṅgārabhūṣaṇāni |
Vocative | śṛṅgārabhūṣaṇa | śṛṅgārabhūṣaṇe | śṛṅgārabhūṣaṇāni |
Accusative | śṛṅgārabhūṣaṇam | śṛṅgārabhūṣaṇe | śṛṅgārabhūṣaṇāni |
Instrumental | śṛṅgārabhūṣaṇena | śṛṅgārabhūṣaṇābhyām | śṛṅgārabhūṣaṇaiḥ |
Dative | śṛṅgārabhūṣaṇāya | śṛṅgārabhūṣaṇābhyām | śṛṅgārabhūṣaṇebhyaḥ |
Ablative | śṛṅgārabhūṣaṇāt | śṛṅgārabhūṣaṇābhyām | śṛṅgārabhūṣaṇebhyaḥ |
Genitive | śṛṅgārabhūṣaṇasya | śṛṅgārabhūṣaṇayoḥ | śṛṅgārabhūṣaṇānām |
Locative | śṛṅgārabhūṣaṇe | śṛṅgārabhūṣaṇayoḥ | śṛṅgārabhūṣaṇeṣu |