Declension table of ?śṛṅgābhihitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śṛṅgābhihitam | śṛṅgābhihite | śṛṅgābhihitāni |
Vocative | śṛṅgābhihita | śṛṅgābhihite | śṛṅgābhihitāni |
Accusative | śṛṅgābhihitam | śṛṅgābhihite | śṛṅgābhihitāni |
Instrumental | śṛṅgābhihitena | śṛṅgābhihitābhyām | śṛṅgābhihitaiḥ |
Dative | śṛṅgābhihitāya | śṛṅgābhihitābhyām | śṛṅgābhihitebhyaḥ |
Ablative | śṛṅgābhihitāt | śṛṅgābhihitābhyām | śṛṅgābhihitebhyaḥ |
Genitive | śṛṅgābhihitasya | śṛṅgābhihitayoḥ | śṛṅgābhihitānām |
Locative | śṛṅgābhihite | śṛṅgābhihitayoḥ | śṛṅgābhihiteṣu |