Declension table of ?yuvībhūtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yuvībhūtam | yuvībhūte | yuvībhūtāni |
Vocative | yuvībhūta | yuvībhūte | yuvībhūtāni |
Accusative | yuvībhūtam | yuvībhūte | yuvībhūtāni |
Instrumental | yuvībhūtena | yuvībhūtābhyām | yuvībhūtaiḥ |
Dative | yuvībhūtāya | yuvībhūtābhyām | yuvībhūtebhyaḥ |
Ablative | yuvībhūtāt | yuvībhūtābhyām | yuvībhūtebhyaḥ |
Genitive | yuvībhūtasya | yuvībhūtayoḥ | yuvībhūtānām |
Locative | yuvībhūte | yuvībhūtayoḥ | yuvībhūteṣu |