Declension table of ?yogāvalījātakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yogāvalījātakam | yogāvalījātake | yogāvalījātakāni |
Vocative | yogāvalījātaka | yogāvalījātake | yogāvalījātakāni |
Accusative | yogāvalījātakam | yogāvalījātake | yogāvalījātakāni |
Instrumental | yogāvalījātakena | yogāvalījātakābhyām | yogāvalījātakaiḥ |
Dative | yogāvalījātakāya | yogāvalījātakābhyām | yogāvalījātakebhyaḥ |
Ablative | yogāvalījātakāt | yogāvalījātakābhyām | yogāvalījātakebhyaḥ |
Genitive | yogāvalījātakasya | yogāvalījātakayoḥ | yogāvalījātakānām |
Locative | yogāvalījātake | yogāvalījātakayoḥ | yogāvalījātakeṣu |