Declension table of ?yaśaḥprakhyāpana

Deva

NeuterSingularDualPlural
Nominativeyaśaḥprakhyāpanam yaśaḥprakhyāpane yaśaḥprakhyāpanāni
Vocativeyaśaḥprakhyāpana yaśaḥprakhyāpane yaśaḥprakhyāpanāni
Accusativeyaśaḥprakhyāpanam yaśaḥprakhyāpane yaśaḥprakhyāpanāni
Instrumentalyaśaḥprakhyāpanena yaśaḥprakhyāpanābhyām yaśaḥprakhyāpanaiḥ
Dativeyaśaḥprakhyāpanāya yaśaḥprakhyāpanābhyām yaśaḥprakhyāpanebhyaḥ
Ablativeyaśaḥprakhyāpanāt yaśaḥprakhyāpanābhyām yaśaḥprakhyāpanebhyaḥ
Genitiveyaśaḥprakhyāpanasya yaśaḥprakhyāpanayoḥ yaśaḥprakhyāpanānām
Locativeyaśaḥprakhyāpane yaśaḥprakhyāpanayoḥ yaśaḥprakhyāpaneṣu

Compound yaśaḥprakhyāpana -

Adverb -yaśaḥprakhyāpanam -yaśaḥprakhyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria