Declension table of ?yatrasāyampratiśraya

Deva

NeuterSingularDualPlural
Nominativeyatrasāyampratiśrayam yatrasāyampratiśraye yatrasāyampratiśrayāṇi
Vocativeyatrasāyampratiśraya yatrasāyampratiśraye yatrasāyampratiśrayāṇi
Accusativeyatrasāyampratiśrayam yatrasāyampratiśraye yatrasāyampratiśrayāṇi
Instrumentalyatrasāyampratiśrayeṇa yatrasāyampratiśrayābhyām yatrasāyampratiśrayaiḥ
Dativeyatrasāyampratiśrayāya yatrasāyampratiśrayābhyām yatrasāyampratiśrayebhyaḥ
Ablativeyatrasāyampratiśrayāt yatrasāyampratiśrayābhyām yatrasāyampratiśrayebhyaḥ
Genitiveyatrasāyampratiśrayasya yatrasāyampratiśrayayoḥ yatrasāyampratiśrayāṇām
Locativeyatrasāyampratiśraye yatrasāyampratiśrayayoḥ yatrasāyampratiśrayeṣu

Compound yatrasāyampratiśraya -

Adverb -yatrasāyampratiśrayam -yatrasāyampratiśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria