Declension table of ?yathāsiddhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāsiddham | yathāsiddhe | yathāsiddhāni |
Vocative | yathāsiddha | yathāsiddhe | yathāsiddhāni |
Accusative | yathāsiddham | yathāsiddhe | yathāsiddhāni |
Instrumental | yathāsiddhena | yathāsiddhābhyām | yathāsiddhaiḥ |
Dative | yathāsiddhāya | yathāsiddhābhyām | yathāsiddhebhyaḥ |
Ablative | yathāsiddhāt | yathāsiddhābhyām | yathāsiddhebhyaḥ |
Genitive | yathāsiddhasya | yathāsiddhayoḥ | yathāsiddhānām |
Locative | yathāsiddhe | yathāsiddhayoḥ | yathāsiddheṣu |