Declension table of ?yathāpāṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāpāṭham | yathāpāṭhe | yathāpāṭhāni |
Vocative | yathāpāṭha | yathāpāṭhe | yathāpāṭhāni |
Accusative | yathāpāṭham | yathāpāṭhe | yathāpāṭhāni |
Instrumental | yathāpāṭhena | yathāpāṭhābhyām | yathāpāṭhaiḥ |
Dative | yathāpāṭhāya | yathāpāṭhābhyām | yathāpāṭhebhyaḥ |
Ablative | yathāpāṭhāt | yathāpāṭhābhyām | yathāpāṭhebhyaḥ |
Genitive | yathāpāṭhasya | yathāpāṭhayoḥ | yathāpāṭhānām |
Locative | yathāpāṭhe | yathāpāṭhayoḥ | yathāpāṭheṣu |