Declension table of ?yajñatantrasūtra

Deva

NeuterSingularDualPlural
Nominativeyajñatantrasūtram yajñatantrasūtre yajñatantrasūtrāṇi
Vocativeyajñatantrasūtra yajñatantrasūtre yajñatantrasūtrāṇi
Accusativeyajñatantrasūtram yajñatantrasūtre yajñatantrasūtrāṇi
Instrumentalyajñatantrasūtreṇa yajñatantrasūtrābhyām yajñatantrasūtraiḥ
Dativeyajñatantrasūtrāya yajñatantrasūtrābhyām yajñatantrasūtrebhyaḥ
Ablativeyajñatantrasūtrāt yajñatantrasūtrābhyām yajñatantrasūtrebhyaḥ
Genitiveyajñatantrasūtrasya yajñatantrasūtrayoḥ yajñatantrasūtrāṇām
Locativeyajñatantrasūtre yajñatantrasūtrayoḥ yajñatantrasūtreṣu

Compound yajñatantrasūtra -

Adverb -yajñatantrasūtram -yajñatantrasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria