Declension table of ?yajñatantrasūtraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yajñatantrasūtram | yajñatantrasūtre | yajñatantrasūtrāṇi |
Vocative | yajñatantrasūtra | yajñatantrasūtre | yajñatantrasūtrāṇi |
Accusative | yajñatantrasūtram | yajñatantrasūtre | yajñatantrasūtrāṇi |
Instrumental | yajñatantrasūtreṇa | yajñatantrasūtrābhyām | yajñatantrasūtraiḥ |
Dative | yajñatantrasūtrāya | yajñatantrasūtrābhyām | yajñatantrasūtrebhyaḥ |
Ablative | yajñatantrasūtrāt | yajñatantrasūtrābhyām | yajñatantrasūtrebhyaḥ |
Genitive | yajñatantrasūtrasya | yajñatantrasūtrayoḥ | yajñatantrasūtrāṇām |
Locative | yajñatantrasūtre | yajñatantrasūtrayoḥ | yajñatantrasūtreṣu |