Declension table of ?yajñasammita

Deva

NeuterSingularDualPlural
Nominativeyajñasammitam yajñasammite yajñasammitāni
Vocativeyajñasammita yajñasammite yajñasammitāni
Accusativeyajñasammitam yajñasammite yajñasammitāni
Instrumentalyajñasammitena yajñasammitābhyām yajñasammitaiḥ
Dativeyajñasammitāya yajñasammitābhyām yajñasammitebhyaḥ
Ablativeyajñasammitāt yajñasammitābhyām yajñasammitebhyaḥ
Genitiveyajñasammitasya yajñasammitayoḥ yajñasammitānām
Locativeyajñasammite yajñasammitayoḥ yajñasammiteṣu

Compound yajñasammita -

Adverb -yajñasammitam -yajñasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria