Declension table of ?yajñajñaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yajñajñam | yajñajñe | yajñajñāni |
Vocative | yajñajña | yajñajñe | yajñajñāni |
Accusative | yajñajñam | yajñajñe | yajñajñāni |
Instrumental | yajñajñena | yajñajñābhyām | yajñajñaiḥ |
Dative | yajñajñāya | yajñajñābhyām | yajñajñebhyaḥ |
Ablative | yajñajñāt | yajñajñābhyām | yajñajñebhyaḥ |
Genitive | yajñajñasya | yajñajñayoḥ | yajñajñānām |
Locative | yajñajñe | yajñajñayoḥ | yajñajñeṣu |