Declension table of ?yajñāyudhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yajñāyudham | yajñāyudhe | yajñāyudhāni |
Vocative | yajñāyudha | yajñāyudhe | yajñāyudhāni |
Accusative | yajñāyudham | yajñāyudhe | yajñāyudhāni |
Instrumental | yajñāyudhena | yajñāyudhābhyām | yajñāyudhaiḥ |
Dative | yajñāyudhāya | yajñāyudhābhyām | yajñāyudhebhyaḥ |
Ablative | yajñāyudhāt | yajñāyudhābhyām | yajñāyudhebhyaḥ |
Genitive | yajñāyudhasya | yajñāyudhayoḥ | yajñāyudhānām |
Locative | yajñāyudhe | yajñāyudhayoḥ | yajñāyudheṣu |