Declension table of ?yajñāyatanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yajñāyatanam | yajñāyatane | yajñāyatanāni |
Vocative | yajñāyatana | yajñāyatane | yajñāyatanāni |
Accusative | yajñāyatanam | yajñāyatane | yajñāyatanāni |
Instrumental | yajñāyatanena | yajñāyatanābhyām | yajñāyatanaiḥ |
Dative | yajñāyatanāya | yajñāyatanābhyām | yajñāyatanebhyaḥ |
Ablative | yajñāyatanāt | yajñāyatanābhyām | yajñāyatanebhyaḥ |
Genitive | yajñāyatanasya | yajñāyatanayoḥ | yajñāyatanānām |
Locative | yajñāyatane | yajñāyatanayoḥ | yajñāyataneṣu |