Declension table of ?yajñāvacara

Deva

NeuterSingularDualPlural
Nominativeyajñāvacaram yajñāvacare yajñāvacarāṇi
Vocativeyajñāvacara yajñāvacare yajñāvacarāṇi
Accusativeyajñāvacaram yajñāvacare yajñāvacarāṇi
Instrumentalyajñāvacareṇa yajñāvacarābhyām yajñāvacaraiḥ
Dativeyajñāvacarāya yajñāvacarābhyām yajñāvacarebhyaḥ
Ablativeyajñāvacarāt yajñāvacarābhyām yajñāvacarebhyaḥ
Genitiveyajñāvacarasya yajñāvacarayoḥ yajñāvacarāṇām
Locativeyajñāvacare yajñāvacarayoḥ yajñāvacareṣu

Compound yajñāvacara -

Adverb -yajñāvacaram -yajñāvacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria