Declension table of ?yātrāmaṅgala

Deva

NeuterSingularDualPlural
Nominativeyātrāmaṅgalam yātrāmaṅgale yātrāmaṅgalāni
Vocativeyātrāmaṅgala yātrāmaṅgale yātrāmaṅgalāni
Accusativeyātrāmaṅgalam yātrāmaṅgale yātrāmaṅgalāni
Instrumentalyātrāmaṅgalena yātrāmaṅgalābhyām yātrāmaṅgalaiḥ
Dativeyātrāmaṅgalāya yātrāmaṅgalābhyām yātrāmaṅgalebhyaḥ
Ablativeyātrāmaṅgalāt yātrāmaṅgalābhyām yātrāmaṅgalebhyaḥ
Genitiveyātrāmaṅgalasya yātrāmaṅgalayoḥ yātrāmaṅgalānām
Locativeyātrāmaṅgale yātrāmaṅgalayoḥ yātrāmaṅgaleṣu

Compound yātrāmaṅgala -

Adverb -yātrāmaṅgalam -yātrāmaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria