Declension table of ?yātrāmaṅgalaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yātrāmaṅgalam | yātrāmaṅgale | yātrāmaṅgalāni |
Vocative | yātrāmaṅgala | yātrāmaṅgale | yātrāmaṅgalāni |
Accusative | yātrāmaṅgalam | yātrāmaṅgale | yātrāmaṅgalāni |
Instrumental | yātrāmaṅgalena | yātrāmaṅgalābhyām | yātrāmaṅgalaiḥ |
Dative | yātrāmaṅgalāya | yātrāmaṅgalābhyām | yātrāmaṅgalebhyaḥ |
Ablative | yātrāmaṅgalāt | yātrāmaṅgalābhyām | yātrāmaṅgalebhyaḥ |
Genitive | yātrāmaṅgalasya | yātrāmaṅgalayoḥ | yātrāmaṅgalānām |
Locative | yātrāmaṅgale | yātrāmaṅgalayoḥ | yātrāmaṅgaleṣu |