Declension table of ?yātayāmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yātayāma | yātayāmnī | yātayāmāni |
Vocative | yātayāman yātayāma | yātayāmnī | yātayāmāni |
Accusative | yātayāma | yātayāmnī | yātayāmāni |
Instrumental | yātayāmnā | yātayāmabhyām | yātayāmabhiḥ |
Dative | yātayāmne | yātayāmabhyām | yātayāmabhyaḥ |
Ablative | yātayāmnaḥ | yātayāmabhyām | yātayāmabhyaḥ |
Genitive | yātayāmnaḥ | yātayāmnoḥ | yātayāmnām |
Locative | yātayāmni yātayāmani | yātayāmnoḥ | yātayāmasu |