Declension table of ?yāntrikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yāntrikam | yāntrike | yāntrikāṇi |
Vocative | yāntrika | yāntrike | yāntrikāṇi |
Accusative | yāntrikam | yāntrike | yāntrikāṇi |
Instrumental | yāntrikeṇa | yāntrikābhyām | yāntrikaiḥ |
Dative | yāntrikāya | yāntrikābhyām | yāntrikebhyaḥ |
Ablative | yāntrikāt | yāntrikābhyām | yāntrikebhyaḥ |
Genitive | yāntrikasya | yāntrikayoḥ | yāntrikāṇām |
Locative | yāntrike | yāntrikayoḥ | yāntrikeṣu |