Declension table of ?vyaṣṭha

Deva

NeuterSingularDualPlural
Nominativevyaṣṭham vyaṣṭhe vyaṣṭhāni
Vocativevyaṣṭha vyaṣṭhe vyaṣṭhāni
Accusativevyaṣṭham vyaṣṭhe vyaṣṭhāni
Instrumentalvyaṣṭhena vyaṣṭhābhyām vyaṣṭhaiḥ
Dativevyaṣṭhāya vyaṣṭhābhyām vyaṣṭhebhyaḥ
Ablativevyaṣṭhāt vyaṣṭhābhyām vyaṣṭhebhyaḥ
Genitivevyaṣṭhasya vyaṣṭhayoḥ vyaṣṭhānām
Locativevyaṣṭhe vyaṣṭhayoḥ vyaṣṭheṣu

Compound vyaṣṭha -

Adverb -vyaṣṭham -vyaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria