Declension table of ?viśvavyāpinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvavyāpi | viśvavyāpinī | viśvavyāpīni |
Vocative | viśvavyāpin viśvavyāpi | viśvavyāpinī | viśvavyāpīni |
Accusative | viśvavyāpi | viśvavyāpinī | viśvavyāpīni |
Instrumental | viśvavyāpinā | viśvavyāpibhyām | viśvavyāpibhiḥ |
Dative | viśvavyāpine | viśvavyāpibhyām | viśvavyāpibhyaḥ |
Ablative | viśvavyāpinaḥ | viśvavyāpibhyām | viśvavyāpibhyaḥ |
Genitive | viśvavyāpinaḥ | viśvavyāpinoḥ | viśvavyāpinām |
Locative | viśvavyāpini | viśvavyāpinoḥ | viśvavyāpiṣu |