Declension table of viśvatomukhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvatomukham | viśvatomukhe | viśvatomukhāni |
Vocative | viśvatomukha | viśvatomukhe | viśvatomukhāni |
Accusative | viśvatomukham | viśvatomukhe | viśvatomukhāni |
Instrumental | viśvatomukhena | viśvatomukhābhyām | viśvatomukhaiḥ |
Dative | viśvatomukhāya | viśvatomukhābhyām | viśvatomukhebhyaḥ |
Ablative | viśvatomukhāt | viśvatomukhābhyām | viśvatomukhebhyaḥ |
Genitive | viśvatomukhasya | viśvatomukhayoḥ | viśvatomukhānām |
Locative | viśvatomukhe | viśvatomukhayoḥ | viśvatomukheṣu |