Declension table of ?viśvatohastaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvatohastam | viśvatohaste | viśvatohastāni |
Vocative | viśvatohasta | viśvatohaste | viśvatohastāni |
Accusative | viśvatohastam | viśvatohaste | viśvatohastāni |
Instrumental | viśvatohastena | viśvatohastābhyām | viśvatohastaiḥ |
Dative | viśvatohastāya | viśvatohastābhyām | viśvatohastebhyaḥ |
Ablative | viśvatohastāt | viśvatohastābhyām | viśvatohastebhyaḥ |
Genitive | viśvatohastasya | viśvatohastayoḥ | viśvatohastānām |
Locative | viśvatohaste | viśvatohastayoḥ | viśvatohasteṣu |