Declension table of ?viśvatanuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvatanu | viśvatanunī | viśvatanūni |
Vocative | viśvatanu | viśvatanunī | viśvatanūni |
Accusative | viśvatanu | viśvatanunī | viśvatanūni |
Instrumental | viśvatanunā | viśvatanubhyām | viśvatanubhiḥ |
Dative | viśvatanune | viśvatanubhyām | viśvatanubhyaḥ |
Ablative | viśvatanunaḥ | viśvatanubhyām | viśvatanubhyaḥ |
Genitive | viśvatanunaḥ | viśvatanunoḥ | viśvatanūnām |
Locative | viśvatanuni | viśvatanunoḥ | viśvatanuṣu |