Declension table of ?viśvarūpatamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvarūpatamam | viśvarūpatame | viśvarūpatamāni |
Vocative | viśvarūpatama | viśvarūpatame | viśvarūpatamāni |
Accusative | viśvarūpatamam | viśvarūpatame | viśvarūpatamāni |
Instrumental | viśvarūpatamena | viśvarūpatamābhyām | viśvarūpatamaiḥ |
Dative | viśvarūpatamāya | viśvarūpatamābhyām | viśvarūpatamebhyaḥ |
Ablative | viśvarūpatamāt | viśvarūpatamābhyām | viśvarūpatamebhyaḥ |
Genitive | viśvarūpatamasya | viśvarūpatamayoḥ | viśvarūpatamānām |
Locative | viśvarūpatame | viśvarūpatamayoḥ | viśvarūpatameṣu |