Declension table of ?viśvapsuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvapsu | viśvapsunī | viśvapsūni |
Vocative | viśvapsu | viśvapsunī | viśvapsūni |
Accusative | viśvapsu | viśvapsunī | viśvapsūni |
Instrumental | viśvapsunā | viśvapsubhyām | viśvapsubhiḥ |
Dative | viśvapsune | viśvapsubhyām | viśvapsubhyaḥ |
Ablative | viśvapsunaḥ | viśvapsubhyām | viśvapsubhyaḥ |
Genitive | viśvapsunaḥ | viśvapsunoḥ | viśvapsūnām |
Locative | viśvapsuni | viśvapsunoḥ | viśvapsuṣu |