Declension table of ?viśvadevavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvadevavat | viśvadevavantī viśvadevavatī | viśvadevavanti |
Vocative | viśvadevavat | viśvadevavantī viśvadevavatī | viśvadevavanti |
Accusative | viśvadevavat | viśvadevavantī viśvadevavatī | viśvadevavanti |
Instrumental | viśvadevavatā | viśvadevavadbhyām | viśvadevavadbhiḥ |
Dative | viśvadevavate | viśvadevavadbhyām | viśvadevavadbhyaḥ |
Ablative | viśvadevavataḥ | viśvadevavadbhyām | viśvadevavadbhyaḥ |
Genitive | viśvadevavataḥ | viśvadevavatoḥ | viśvadevavatām |
Locative | viśvadevavati | viśvadevavatoḥ | viśvadevavatsu |