Declension table of ?viśvabhujDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvabhuk | viśvabhujī | viśvabhuñji |
Vocative | viśvabhuk | viśvabhujī | viśvabhuñji |
Accusative | viśvabhuk | viśvabhujī | viśvabhuñji |
Instrumental | viśvabhujā | viśvabhugbhyām | viśvabhugbhiḥ |
Dative | viśvabhuje | viśvabhugbhyām | viśvabhugbhyaḥ |
Ablative | viśvabhujaḥ | viśvabhugbhyām | viśvabhugbhyaḥ |
Genitive | viśvabhujaḥ | viśvabhujoḥ | viśvabhujām |
Locative | viśvabhuji | viśvabhujoḥ | viśvabhukṣu |