Declension table of ?viśvaṅkaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvaṅkaram | viśvaṅkare | viśvaṅkarāṇi |
Vocative | viśvaṅkara | viśvaṅkare | viśvaṅkarāṇi |
Accusative | viśvaṅkaram | viśvaṅkare | viśvaṅkarāṇi |
Instrumental | viśvaṅkareṇa | viśvaṅkarābhyām | viśvaṅkaraiḥ |
Dative | viśvaṅkarāya | viśvaṅkarābhyām | viśvaṅkarebhyaḥ |
Ablative | viśvaṅkarāt | viśvaṅkarābhyām | viśvaṅkarebhyaḥ |
Genitive | viśvaṅkarasya | viśvaṅkarayoḥ | viśvaṅkarāṇām |
Locative | viśvaṅkare | viśvaṅkarayoḥ | viśvaṅkareṣu |