Declension table of ?viśuddhadhiṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśuddhadhiṣaṇam | viśuddhadhiṣaṇe | viśuddhadhiṣaṇāni |
Vocative | viśuddhadhiṣaṇa | viśuddhadhiṣaṇe | viśuddhadhiṣaṇāni |
Accusative | viśuddhadhiṣaṇam | viśuddhadhiṣaṇe | viśuddhadhiṣaṇāni |
Instrumental | viśuddhadhiṣaṇena | viśuddhadhiṣaṇābhyām | viśuddhadhiṣaṇaiḥ |
Dative | viśuddhadhiṣaṇāya | viśuddhadhiṣaṇābhyām | viśuddhadhiṣaṇebhyaḥ |
Ablative | viśuddhadhiṣaṇāt | viśuddhadhiṣaṇābhyām | viśuddhadhiṣaṇebhyaḥ |
Genitive | viśuddhadhiṣaṇasya | viśuddhadhiṣaṇayoḥ | viśuddhadhiṣaṇānām |
Locative | viśuddhadhiṣaṇe | viśuddhadhiṣaṇayoḥ | viśuddhadhiṣaṇeṣu |