Declension table of ?viśikhānupraveśanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśikhānupraveśanam | viśikhānupraveśane | viśikhānupraveśanāni |
Vocative | viśikhānupraveśana | viśikhānupraveśane | viśikhānupraveśanāni |
Accusative | viśikhānupraveśanam | viśikhānupraveśane | viśikhānupraveśanāni |
Instrumental | viśikhānupraveśanena | viśikhānupraveśanābhyām | viśikhānupraveśanaiḥ |
Dative | viśikhānupraveśanāya | viśikhānupraveśanābhyām | viśikhānupraveśanebhyaḥ |
Ablative | viśikhānupraveśanāt | viśikhānupraveśanābhyām | viśikhānupraveśanebhyaḥ |
Genitive | viśikhānupraveśanasya | viśikhānupraveśanayoḥ | viśikhānupraveśanānām |
Locative | viśikhānupraveśane | viśikhānupraveśanayoḥ | viśikhānupraveśaneṣu |