Declension table of ?viśeṣaramaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśeṣaramaṇīyam | viśeṣaramaṇīye | viśeṣaramaṇīyāni |
Vocative | viśeṣaramaṇīya | viśeṣaramaṇīye | viśeṣaramaṇīyāni |
Accusative | viśeṣaramaṇīyam | viśeṣaramaṇīye | viśeṣaramaṇīyāni |
Instrumental | viśeṣaramaṇīyena | viśeṣaramaṇīyābhyām | viśeṣaramaṇīyaiḥ |
Dative | viśeṣaramaṇīyāya | viśeṣaramaṇīyābhyām | viśeṣaramaṇīyebhyaḥ |
Ablative | viśeṣaramaṇīyāt | viśeṣaramaṇīyābhyām | viśeṣaramaṇīyebhyaḥ |
Genitive | viśeṣaramaṇīyasya | viśeṣaramaṇīyayoḥ | viśeṣaramaṇīyānām |
Locative | viśeṣaramaṇīye | viśeṣaramaṇīyayoḥ | viśeṣaramaṇīyeṣu |