Declension table of ?viśastaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśastam | viśaste | viśastāni |
Vocative | viśasta | viśaste | viśastāni |
Accusative | viśastam | viśaste | viśastāni |
Instrumental | viśastena | viśastābhyām | viśastaiḥ |
Dative | viśastāya | viśastābhyām | viśastebhyaḥ |
Ablative | viśastāt | viśastābhyām | viśastebhyaḥ |
Genitive | viśastasya | viśastayoḥ | viśastānām |
Locative | viśaste | viśastayoḥ | viśasteṣu |