Declension table of ?viśāpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśāpam | viśāpe | viśāpāni |
Vocative | viśāpa | viśāpe | viśāpāni |
Accusative | viśāpam | viśāpe | viśāpāni |
Instrumental | viśāpena | viśāpābhyām | viśāpaiḥ |
Dative | viśāpāya | viśāpābhyām | viśāpebhyaḥ |
Ablative | viśāpāt | viśāpābhyām | viśāpebhyaḥ |
Genitive | viśāpasya | viśāpayoḥ | viśāpānām |
Locative | viśāpe | viśāpayoḥ | viśāpeṣu |