Declension table of ?viśākhayūpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśākhayūpam | viśākhayūpe | viśākhayūpāni |
Vocative | viśākhayūpa | viśākhayūpe | viśākhayūpāni |
Accusative | viśākhayūpam | viśākhayūpe | viśākhayūpāni |
Instrumental | viśākhayūpena | viśākhayūpābhyām | viśākhayūpaiḥ |
Dative | viśākhayūpāya | viśākhayūpābhyām | viśākhayūpebhyaḥ |
Ablative | viśākhayūpāt | viśākhayūpābhyām | viśākhayūpebhyaḥ |
Genitive | viśākhayūpasya | viśākhayūpayoḥ | viśākhayūpānām |
Locative | viśākhayūpe | viśākhayūpayoḥ | viśākhayūpeṣu |