Declension table of ?vivarṇamaṇīkṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vivarṇamaṇīkṛtam | vivarṇamaṇīkṛte | vivarṇamaṇīkṛtāni |
Vocative | vivarṇamaṇīkṛta | vivarṇamaṇīkṛte | vivarṇamaṇīkṛtāni |
Accusative | vivarṇamaṇīkṛtam | vivarṇamaṇīkṛte | vivarṇamaṇīkṛtāni |
Instrumental | vivarṇamaṇīkṛtena | vivarṇamaṇīkṛtābhyām | vivarṇamaṇīkṛtaiḥ |
Dative | vivarṇamaṇīkṛtāya | vivarṇamaṇīkṛtābhyām | vivarṇamaṇīkṛtebhyaḥ |
Ablative | vivarṇamaṇīkṛtāt | vivarṇamaṇīkṛtābhyām | vivarṇamaṇīkṛtebhyaḥ |
Genitive | vivarṇamaṇīkṛtasya | vivarṇamaṇīkṛtayoḥ | vivarṇamaṇīkṛtānām |
Locative | vivarṇamaṇīkṛte | vivarṇamaṇīkṛtayoḥ | vivarṇamaṇīkṛteṣu |