Declension table of ?vivāhacaturthikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vivāhacaturthikam | vivāhacaturthike | vivāhacaturthikāni |
Vocative | vivāhacaturthika | vivāhacaturthike | vivāhacaturthikāni |
Accusative | vivāhacaturthikam | vivāhacaturthike | vivāhacaturthikāni |
Instrumental | vivāhacaturthikena | vivāhacaturthikābhyām | vivāhacaturthikaiḥ |
Dative | vivāhacaturthikāya | vivāhacaturthikābhyām | vivāhacaturthikebhyaḥ |
Ablative | vivāhacaturthikāt | vivāhacaturthikābhyām | vivāhacaturthikebhyaḥ |
Genitive | vivāhacaturthikasya | vivāhacaturthikayoḥ | vivāhacaturthikānām |
Locative | vivāhacaturthike | vivāhacaturthikayoḥ | vivāhacaturthikeṣu |