Declension table of ?vivṛtānanatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vivṛtānanatvam | vivṛtānanatve | vivṛtānanatvāni |
Vocative | vivṛtānanatva | vivṛtānanatve | vivṛtānanatvāni |
Accusative | vivṛtānanatvam | vivṛtānanatve | vivṛtānanatvāni |
Instrumental | vivṛtānanatvena | vivṛtānanatvābhyām | vivṛtānanatvaiḥ |
Dative | vivṛtānanatvāya | vivṛtānanatvābhyām | vivṛtānanatvebhyaḥ |
Ablative | vivṛtānanatvāt | vivṛtānanatvābhyām | vivṛtānanatvebhyaḥ |
Genitive | vivṛtānanatvasya | vivṛtānanatvayoḥ | vivṛtānanatvānām |
Locative | vivṛtānanatve | vivṛtānanatvayoḥ | vivṛtānanatveṣu |