Declension table of ?visraṃsitasitāṃśukaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | visraṃsitasitāṃśukam | visraṃsitasitāṃśuke | visraṃsitasitāṃśukāni |
Vocative | visraṃsitasitāṃśuka | visraṃsitasitāṃśuke | visraṃsitasitāṃśukāni |
Accusative | visraṃsitasitāṃśukam | visraṃsitasitāṃśuke | visraṃsitasitāṃśukāni |
Instrumental | visraṃsitasitāṃśukena | visraṃsitasitāṃśukābhyām | visraṃsitasitāṃśukaiḥ |
Dative | visraṃsitasitāṃśukāya | visraṃsitasitāṃśukābhyām | visraṃsitasitāṃśukebhyaḥ |
Ablative | visraṃsitasitāṃśukāt | visraṃsitasitāṃśukābhyām | visraṃsitasitāṃśukebhyaḥ |
Genitive | visraṃsitasitāṃśukasya | visraṃsitasitāṃśukayoḥ | visraṃsitasitāṃśukānām |
Locative | visraṃsitasitāṃśuke | visraṃsitasitāṃśukayoḥ | visraṃsitasitāṃśukeṣu |