Declension table of ?visphuṭīkṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | visphuṭīkṛtam | visphuṭīkṛte | visphuṭīkṛtāni |
Vocative | visphuṭīkṛta | visphuṭīkṛte | visphuṭīkṛtāni |
Accusative | visphuṭīkṛtam | visphuṭīkṛte | visphuṭīkṛtāni |
Instrumental | visphuṭīkṛtena | visphuṭīkṛtābhyām | visphuṭīkṛtaiḥ |
Dative | visphuṭīkṛtāya | visphuṭīkṛtābhyām | visphuṭīkṛtebhyaḥ |
Ablative | visphuṭīkṛtāt | visphuṭīkṛtābhyām | visphuṭīkṛtebhyaḥ |
Genitive | visphuṭīkṛtasya | visphuṭīkṛtayoḥ | visphuṭīkṛtānām |
Locative | visphuṭīkṛte | visphuṭīkṛtayoḥ | visphuṭīkṛteṣu |