Declension table of ?visṛṣṭātmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | visṛṣṭātma | visṛṣṭātmanī | visṛṣṭātmāni |
Vocative | visṛṣṭātman visṛṣṭātma | visṛṣṭātmanī | visṛṣṭātmāni |
Accusative | visṛṣṭātma | visṛṣṭātmanī | visṛṣṭātmāni |
Instrumental | visṛṣṭātmanā | visṛṣṭātmabhyām | visṛṣṭātmabhiḥ |
Dative | visṛṣṭātmane | visṛṣṭātmabhyām | visṛṣṭātmabhyaḥ |
Ablative | visṛṣṭātmanaḥ | visṛṣṭātmabhyām | visṛṣṭātmabhyaḥ |
Genitive | visṛṣṭātmanaḥ | visṛṣṭātmanoḥ | visṛṣṭātmanām |
Locative | visṛṣṭātmani | visṛṣṭātmanoḥ | visṛṣṭātmasu |