Declension table of ?vipuruṣa

Deva

NeuterSingularDualPlural
Nominativevipuruṣam vipuruṣe vipuruṣāṇi
Vocativevipuruṣa vipuruṣe vipuruṣāṇi
Accusativevipuruṣam vipuruṣe vipuruṣāṇi
Instrumentalvipuruṣeṇa vipuruṣābhyām vipuruṣaiḥ
Dativevipuruṣāya vipuruṣābhyām vipuruṣebhyaḥ
Ablativevipuruṣāt vipuruṣābhyām vipuruṣebhyaḥ
Genitivevipuruṣasya vipuruṣayoḥ vipuruṣāṇām
Locativevipuruṣe vipuruṣayoḥ vipuruṣeṣu

Compound vipuruṣa -

Adverb -vipuruṣam -vipuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria